SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६] [ हैम-शब्दानुशासनस्य अपत्ये अण् स्यात् । वाशिष्ठः, वासुदेवः, श्वाफल्कः, नाकुलः ॥ ६१॥ कन्या-त्रिवेण्याः कनीन-त्रिवणं च । ६ । १ । ६२। आभ्यां अपत्ये अण स्याद्, यथासङ्ख्यं कनीनत्रिवणौ च आदेशौ। कानीनः, त्रैवणः ॥ ६२॥ शुङ्गाभ्यां भारद्वाजे। ६ । १।६३ । शुङ्ग-शुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजे अपत्ये अण् स्यात् । शौङ्गो भारद्वाजः ॥ ६३ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy