________________
स्वोपक्ष-लघुवृत्तिः]
[४१९ सर्वात्मना
द्रव्येण सम्बन्धे गम्ये। अग्निसात् काष्ठं करोति अग्निसाद्भवति
अग्निसात् स्यात् ॥१३०॥ जातेः सम्पदा च ।७।२।१३१ । कुम्वस्तिभिः सम्पदा च योगे कर-कर्मणः भ्वस्तिसम्पत्कर्तुश्च प्रागतत्तत्त्वेन सामान्यस्य व्याप्ती
स्सात् स्यात् । अस्यां सेनायां सर्व शस्त्रं अग्निसात् करोति दैवम् एवं अग्निसाद् भवति अग्निसात् स्यात् अग्निसाव सम्पयवे ॥१३॥
२