________________
-
४२०]
[हैम-शब्दानुशासनस्य तत्राधीने । ७ । २ । १३२ । तोति ङयन्ताद् आयत्तेऽर्थे कृभ्वस्तिसम्पद्योगे स्सात् स्यात् । राजसात्करोति, राजसाद्भवति, राजसात् स्यात्
राजसात् सम्पद्यते ॥ देये त्रा च । ७।२ । १३३ । ङयन्ताद् देये आयत्तेऽथे कृभ्वस्तिसम्पधोगे
त्रा स्यात् । देवत्रा करोति द्रव्यम्, देवना भवेत् स्यात्-सम्पयते वा। देय इति किम् ?
राजसात स्थान राष्ट्रम् ॥१३॥
.