________________
४१८] न च भवति
[ हैम-शब्दानुशासनस्य
सपिर्भवति, धनुर्भवति ॥ १२८॥
व्यञ्जनस्यान्त ईः । ७ । २ । १२९ ।
व्यञ्जनान्तस्य च्वौ बहुलं ई:
अरन्तः स्यात् । दृषीभवति शिला । न च भवति
दृषद्भवति विला ॥ १२९॥
व्याप्तौ स्सात् । ७ । २ । १३० ।
कुभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतच इति विषये
सादिः सात् स्यात् व्याप्तौ
भागतचच्चस्य