________________
स्वोपक्ष-लघुवृत्तिः]
प्रागिति किम् ?
___ अ-शुक्लं शुक्लं करोत्येकदा ॥२६॥ अमन-श्चक्षुश्चेतोरहोरजसां लुक् च्वौ
।७।२।१२७ एषां च्वौ अन्तस्य लुक् स्यात् । अरूस्यात्, महासस्यात् चलस्यात् , चेतीस्यात्
सीस्यात् , रजीस्यात् ।। इसुसोर्बहुलम् । ७।२।१२८१ इस-उसन्तस्य च्यौ बहुलं लुक् स्यात्। । सप्पीकरोति मवनीतम्,
धनूस्याद् सः।