________________
[४१३
स्वोपक्ष-लघुवृत्तिः] आभ्यां दक्षिणोत्तराभ्यां च
दिगाधर्थाभ्यां , प्रथमाधन्ताभ्यां
आत् स्यात् । अधरात् , पश्चात् दक्षिणात् , उत्तरात्
रम्यम् आगतो वासोवा।। वा दक्षिणात् प्रथमा-सप्तम्या आः
।७।२।११९ । अस्माद् दिग्-देशाद् सि-यन्ताद् आ वा स्यात् । दक्षिणा, दक्षिणतः, दक्षिणात्
रम्यम् वासोपा ॥११९॥ आही दूरे । ७।२।१०। दुर-दिरदेशायदा ..