________________
४१४]
[हैम-शब्दानुशासनस्य सि-यन्ताद् दक्षिणा आ-आहिश्च स्यात् । ग्रामाद् दक्षिणा, दक्षिणाहि
रम्यम् वासो वा ॥१२०॥ वोत्तरात् । ७।२ । १२१ । दिगाद्यर्थात् अस्मात् सि-यन्तात्
आ-आहिश्च । .. वा स्यात् ।
उत्तरा, उत्तराहि, उत्तरतः, उत्तराद्
रम्यम् वासो वा ॥१२१॥ अदूरे एनः।७।२। १२२ । दियशब्दात् १. अदूर-दिगापर्यात
सि-ड्याला
एनः स्यात् ।