________________
[हेम-शब्दानुशासनस्य
४१२] आभ्यां दिगाद्यर्थाभ्यां प्रथमाधन्ताभ्यां
स्वार्थ
स्तात् स्यात् । परस्तात् , अवरस्तात्
रम्यं आगतो वासो वा ॥ दक्षिणोत्तरात् चातस् । ७ । २ । ११७ । याश्यां परावराभ्यां च दिगाधर्याभ्यां प्रथमाधन्ताभ्यां स्वार्थ अतस् स्यात् । दक्षिणतः, उत्तरतः,
परतः, अवरतो
रम्यम्ागतो वासो वा ॥ अघराऽपरात् चाऽऽत् । ७।२।११८॥