________________
स्वोप-लघुवृत्तिः]
[४११ दिग्देश-कालार्थात् सि-सि-यन्तात् एतौ स्याताम्, उपचोर्ध्वस्य । उपरि, उपरिष्टात् ।
रम्यं आगतो वासोवा ॥११४॥ पूर्वाऽवराऽधरेभ्योऽसस्तातौ, पुर-अव्-अध
श्रेषाम् । ७। २ । ११५।
दिग्देशकालार्थेभ्यः सि-ङसि-ङयन्तेभ्यः अस अस्तात् च
स्यात् एषां च यथासङ्ख्यं
पुर, अव्, अध् च । पुरः, अवः अधः, पुरस्तात् , अवस्तात् , अधस्तात्
रम्यमागतो वासो वा ॥११५॥ परावरात् स्तात् । ७।२।११६ ।