________________
४९०]
[हैम-शब्दानुशासनस्य दिक्शब्दाद् दिग-देश-कालेषु प्रथमा- .
पञ्चमी-सप्तम्याः ।७।२ । ११३। दिशि दृष्टाद् दिगाधर्थात् सि-उसि-ङयन्तात् स्वार्थे
धा स्यात् । प्राची दिग् रम्या प्राग् रम्यम् प्राग देशः कालो वा रम्यः प्रार रम्यम्, प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागागतः, प्राच्यां दिशि देशकालयो वास:
प्राग्वासः ॥११॥ ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य |७२।११४॥
ऊध्वा