SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४९०] [हैम-शब्दानुशासनस्य दिक्शब्दाद् दिग-देश-कालेषु प्रथमा- . पञ्चमी-सप्तम्याः ।७।२ । ११३। दिशि दृष्टाद् दिगाधर्थात् सि-उसि-ङयन्तात् स्वार्थे धा स्यात् । प्राची दिग् रम्या प्राग् रम्यम् प्राग देशः कालो वा रम्यः प्रार रम्यम्, प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागागतः, प्राच्यां दिशि देशकालयो वास: प्राग्वासः ॥११॥ ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य |७२।११४॥ ऊध्वा
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy