________________
स्वोमा लमुतिः]
[४ क्रियते, अनेकम् एकम् एकधा वा
करोति ॥१०५॥ वैकाद् ध्यमञ् । ७।२।१०६ । एकेविसङ्ख्यार्थात् प्रकारवृत्तः विचाले च गम्ये ध्यमब् वा स्यात् । ऐकध्यम् ऐकथा भुङ्क्ते, अनेकमेकं करोति
शेकथ्य एकधावा करोति ॥ दि-मधौ वा । ७।२।१०७ । आभ्यां प्रकारााभ्यां विचाले च गम्ये एतौ वा स्याताम् द्वैधम्, अधम् ।
द्वेषा, धा।