________________
४०६]
[हैम-शब्दानुशासनस्य
एतौ
प्रकारे
निपात्यौ ॥१०॥ सख्याया धा। ७।२। १०४ । सङ्ख्याऽर्थात् प्रकारवृत्तेः धा वा स्यात् ।
एकधा । कतिधा ॥१०४॥ विचाले च । ७।२।१०५। एकस्य अनेकीभावः अनेकस्य चैकीभावो विचालः। तस्मिन् गम्ये सक्खयार्थाद्
धा वा स्यात् । एको राशिः द्वौ द्विधा था