________________
खोपक्ष-लघुवृत्तिः ]
प
[४०५
वत्सरेऽर्थे निपाल्याः।
ऐषमः, परुन् , परारि ॥१०॥ अनद्यतने र्हिः। ७।२।१०१ । झ्यन्तात् अनद्यतनकालार्थाद् यथासम्भवं किमयादिसर्वाधवैपुल्यबहोः
हिः स्यात् ।
___ कहि, यहि, अमुहि, बहुर्हि ॥ प्रकारे था । ७।२ । १०२। . प्रकारार्थात् सम्भवत्स्याधन्तात. किमद्वयादि सर्वाध-वैपुल्यबहोः था स्यात् ।
सर्वथा, अन्यथा ॥१०२॥ कथमित्थम् । ७।२।१०३ ।