________________
४०४]
[हैम-शब्दानुशासनस्य पूर्वाऽपराऽधरोत्तराऽन्याऽन्यतरेतराद्
एद्युस् । ७।२।९८॥ एभ्यो ङयन्तेभ्यो अनि कालेऽर्थे
एधुम् स्यात् । पूर्वेद्युः, अपरेधुः, अधरेयुः, उत्तरेयुः, अन्येषुः, अन्यतरेयुः
इतरेधुः ॥९॥ उभयाद् द्युस् च । ७। २। ९९। अतः अनयों धुम्र-एधुसौ स्याताम् ।
उभययुः, उभयेधुः ॥१९॥ ऐषमा-परुत्-परारि वर्षे । ७।२।१००।