SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ०८] [हेम-शब्दानुशासनस्थ द्विधा, विधा भुङ्क्ते । एकराशि द्वौ करोति द्वैधम्, त्रैषम् द्वेधा, धा द्विधा, त्रिधा करोति ॥१०७॥ तद्धति धण् । ७ । २ । १०८ । द्वित्रिभ्यां प्रकारवति विचालवति चार्ये धण् स्यात् । द्वैधानि, गैधानि ॥ वारे कृत्वस् । ७ । २ । १०९। वारवृत्तेः सङ्ख्यार्थाद् वारवति धात्वर्थे कृत्वम् स्यात् । पञ्चकृत्वो भुङ्क्ते ॥१०९॥ दि-त्रि-चतुरः सुच् । ७। २ । ११० । अकारवात
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy