________________
०८]
[हेम-शब्दानुशासनस्थ द्विधा, विधा भुङ्क्ते । एकराशि द्वौ करोति द्वैधम्, त्रैषम् द्वेधा, धा
द्विधा, त्रिधा करोति ॥१०७॥ तद्धति धण् । ७ । २ । १०८ । द्वित्रिभ्यां प्रकारवति विचालवति चार्ये
धण् स्यात् । द्वैधानि, गैधानि ॥ वारे कृत्वस् । ७ । २ । १०९। वारवृत्तेः सङ्ख्यार्थाद् वारवति धात्वर्थे कृत्वम् स्यात् ।
पञ्चकृत्वो भुङ्क्ते ॥१०९॥ दि-त्रि-चतुरः सुच् । ७। २ । ११० ।
अकारवात