________________
स्वोपक्ष-लघुवृत्तिः]
अ-वैपुल्येति किम् ?
बहोः सुपात् ॥८९॥ इतोऽतः कुतः।७।२।९० । एते तसन्ताः
निपात्याः ॥९॥ भवत्वायुष्मद्-दीर्घाऽऽयुष्-देवानांप्रियैका
र्थात् । ७।२।९१। भवत्वाद्यैः तुल्याधिकरणात् किमद्वयादि-सर्वाध-वैपुल्यबहोः सर्वस्याधन्तात् पित् तम्
वा स्यात् । स भवान् ततो भवान् । ते भवन्तः, ततो भवन्तः। स आयुष्मान तत आयुष्मान् ।
स दीर्घायुः, ततो दीर्घायुः।