SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३०० [हैम-शब्दानुशासनस्य अ-हीय-रहोऽपादाने । ७।२। ८८ । अपादान-पञ्चम्यन्तात् तमुर्वा स्यात् , न चेत् तत् हीयरुहोः। मामाम्-प्रामतो वा एति । अ-हीयरुह इति किम् ? सार्थाद् हीनो गिरेवरोहति ॥९८॥ किमयादिसर्वाद्यवैपुल्यबहोः पित् ।। तस् । ७।२। ८९। किमः अद्वयादिवर्ज-सर्वादिभ्यः अवैपुल्याय-बहोश्च सायन्तात् । तम् पित् स्यात् । कुतः, सर्वतः... यतः, बहुतः। द्वयादिवर्जन किम् ? सध्या स्वतः ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy