________________
३००
[हैम-शब्दानुशासनस्य अ-हीय-रहोऽपादाने । ७।२। ८८ । अपादान-पञ्चम्यन्तात् तमुर्वा स्यात् , न चेत् तत्
हीयरुहोः। मामाम्-प्रामतो वा एति । अ-हीयरुह इति किम् ?
सार्थाद् हीनो गिरेवरोहति ॥९८॥ किमयादिसर्वाद्यवैपुल्यबहोः पित् ।।
तस् । ७।२। ८९।
किमः
अद्वयादिवर्ज-सर्वादिभ्यः अवैपुल्याय-बहोश्च सायन्तात् । तम् पित् स्यात् । कुतः, सर्वतः...
यतः, बहुतः। द्वयादिवर्जन किम् ?
सध्या स्वतः ।