SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स्वोपा-लघुवृत्तिः] [३९६ टान्तात् अर्थात् क्षेपादिविषये तसुः स्यात् । वृत्ततः क्षियोऽतिग्राह्यो न व्यथते वा। अ-कर्नुरिति किम् ? मोण क्षिप्तः ॥५॥ पाप-हीयमानेन । ७।२। ८६ । भाभ्यां योगे टान्तात्. अकत्तुः तमः स्यात् ।। वृत्ततः पापो हीयते का ॥४६ प्रतिना पञ्चम्याः ।७।२।८७। प्रतिना योगे जातपञ्चम्यन्तात् . तमुवा स्यात् । अभिमन्युः अर्जुनाद् अर्जुनतोवा प्रति ॥७॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy