________________
स्वोपा-लघुवृत्तिः]
[३९६ टान्तात् अर्थात् क्षेपादिविषये तसुः स्यात् । वृत्ततः क्षियोऽतिग्राह्यो न व्यथते वा। अ-कर्नुरिति किम् ?
मोण क्षिप्तः ॥५॥ पाप-हीयमानेन । ७।२। ८६ । भाभ्यां योगे
टान्तात्.
अकत्तुः तमः स्यात् ।।
वृत्ततः पापो हीयते का ॥४६ प्रतिना पञ्चम्याः ।७।२।८७। प्रतिना योगे जातपञ्चम्यन्तात् . तमुवा स्यात् । अभिमन्युः
अर्जुनाद् अर्जुनतोवा प्रति ॥७॥