________________
[हैम-शब्दानुशासनस्य अपनयने तसुः स्यात् ।
प्रवाहिकातः कुरु ॥८२॥ पर्यमेः सर्वोभये । ७।२।८३। भाभ्यां यथासङ्ख्यं . . . सर्वोभयाभ्यां तमः स्यात् ।
परितः, अमितः। ... सर्वोभय इति किम् ।
वृक्षं परि-अभि वा ॥८॥ आधादिभ्यः।७।२।८४। एभ्यः सम्भवत्स्यायन्तेभ्यः
तमः स्यात् ।
__ आदितः मध्यतः ॥४॥ क्षेपाऽतिग्रहाऽव्यथेचक स्तृतीयायाः
।७।२।८५।