SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य अपनयने तसुः स्यात् । प्रवाहिकातः कुरु ॥८२॥ पर्यमेः सर्वोभये । ७।२।८३। भाभ्यां यथासङ्ख्यं . . . सर्वोभयाभ्यां तमः स्यात् । परितः, अमितः। ... सर्वोभय इति किम् । वृक्षं परि-अभि वा ॥८॥ आधादिभ्यः।७।२।८४। एभ्यः सम्भवत्स्यायन्तेभ्यः तमः स्यात् । __ आदितः मध्यतः ॥४॥ क्षेपाऽतिग्रहाऽव्यथेचक स्तृतीयायाः ।७।२।८५।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy