________________
स्वोपक्ष-लघुवृत्तिः]
[३९७ प्चरट् स्यात् ।
आढयचरी ॥७८॥ , .. गोष्ठाद् ईन । ७।२। ७९ । भूतपूर्व स्यात् ।
गौष्ठीनो देशः । ७९॥ षष्ठया रूप्य-प्चरट् । ७।२।८०॥ भूतपूर्वेऽथें एतौ स्याताम् । . .
मैत्ररूप्यो गौः, मैत्रचरः ॥८॥ व्याश्रये तसुः । ७।२ । ८१ । षष्ठयन्तात् नानापक्षाश्रये गम्ये तमुः स्यात् । देवा अर्जुनतोऽमपन् ,
रविः कर्णतोऽभवत् ।। रोगात् प्रतीकारे।७।२।८२ । षष्ठयन्ताद्
रोगार्यात्