________________
[हैम-शब्दानुशासनस्य तं देवानांप्रियम्
__ ततो देवानांप्रियम् ॥११॥ त्रप च । ७।२। ९२। भवत्वाधैः ऐकार्थात् किमद्वयादिसर्वाध-वैपुल्यवहोः
सर्वस्यायन्तात् - गप् च
वा स्यात् । स भवान्, तत्र भवान् , ततो भवान् । तस्मिन् भवति, तत्र भवति, ततो भवति
आयुष्मदादिनाऽप्येवम् ॥१२॥ क्व कुत्राऽत्रेह । ७।२। ९३ । एते जबन्ताः
निपात्याः ॥९३॥ सप्तम्याः ।७।२।९४) सप्तम्यन्तात् । किम-व्यादि-सर्वांद्य-वैपुल्यवहोः
-