________________
--
द्यु-द्रोमः।७।२ । ३७ ।
आभ्यां मत्वथे
म: स्यात् ।।
धुमः, द्रुमः ॥३७॥ काण्डाऽऽण्ड-माण्डाद् ईरः। ॥२॥३८॥ एभ्यो मत्वर्थे ईरः स्यात् ।
काण्डीरः, काण्डवान् ,
__ आण्डीरः, भाण्डीरः ॥३८॥ कच्छ्वा हुरः। ७।२ । ३९ । मत्वर्थे स्यात् ।
कच्छुरः, कच्छूमान् ॥३९॥ हन्तादुन्नतात् । ७।२ । ४०। उन्नत्युपाधेर्दन्तात् मत्वर्थ
डुरः स्यात् ।