________________
३८२]
[हम-शब्दानुशासनस्य दन्तुरः। उन्नतादिति किम् ?
दन्तवान् ॥४०॥ मेधा-रथात् नवरः । ७।२ । ४१ । भाभ्यां
, मत्वर्थे ।
इरो वा स्यात् । मेधिरः, मेधावान्, मेधावी।
रथिरः, रथिकः, रथी ॥४१॥ कृपा-हृदयादालुः।७।२ । ४२ । आभ्यां मत्वर्ये वालुः स्यात् । कृपालुः, कृपावान् ।
हृदयालुः, हृदयी ॥४२॥ केशादः।७।२। ४३ । मत्वयें वो वा स्यात् । केशवः, केशवान् , केसी ॥४॥