SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य ज्योत्स्नाऽऽदिभ्योऽण् । ७ । २ । ३४ । ३८०] मत्वर्थे अण् स्यात् । ज्योत्स्नी रात्रिः, तामिस्त्री ॥ ३४ ॥ सिकता- शर्करात् । ७ । २ । ३५ । आभ्यां मत्वर्थे अण् स्यात् । सैकतः सिकतावान्, शार्करः ||३५|| इश्च देशे । ७ । २ । ३६ । सिकता - शर्कराभ्यां देशे मत्वर्थे इलाणौ स्याताम् । सिकतिलः, सैकतः, सिकतावान्, करि, मार्कदेशः, शर्करावान् ॥३६॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy