________________
[ हैम-शब्दानुशासनस्य
ज्योत्स्नाऽऽदिभ्योऽण् । ७ । २ । ३४ ।
३८०]
मत्वर्थे
अण् स्यात् । ज्योत्स्नी रात्रिः, तामिस्त्री ॥ ३४ ॥
सिकता- शर्करात् । ७ । २ । ३५ ।
आभ्यां
मत्वर्थे
अण् स्यात् । सैकतः सिकतावान्, शार्करः ||३५||
इश्च देशे । ७ । २ । ३६ ।
सिकता - शर्कराभ्यां देशे मत्वर्थे
इलाणौ स्याताम् । सिकतिलः, सैकतः, सिकतावान्, करि, मार्कदेशः, शर्करावान् ॥३६॥