________________
[ ३७५
स्वोपश-लघुवृत्तिः ] सिध्माऽऽदिक्षुद्रजन्तु-रुग्भ्यः | ७|२|२१|
सिध्मादेः,
क्षुद्रजन्त्वर्थाद् रुगर्थाच्च मत्वर्थे
सिध्मलः,
लः स्यात् ।
सिध्मवान्,
वर्ध्मलः, यूकालः, मूच्छलः ॥२१॥ प्रज्ञा-पर्णोदक- फेनात् लेलौ । ७१२सर
एभ्यो
मत्वर्थे
लेलौ स्याताम् । प्रज्ञालः, प्रज्ञिलः,
पर्णलः, पर्णिलः,
उदकलः, उदकिलः,
फेनलः, फेनिलः फेनवरत ॥ २३५
काला जटा घाटात
। २३ ।