SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य ३७६] एभ्यो . मत्वर्थे लेलौ स्याताम, क्षेपे गम्ये। कालालः, कालिलः, जटालः, जटिलः, घाटालः, घाटिलः। क्षेपे इति किम् ? कालावान् ॥२३॥ कच अलाऽऽटौ । ७ । २ । २४ । मत्वर्थे स्याताम् । क्षेपे गम्ये। वाचालः, वाचाटः ॥२४॥ ग्मिन् । ७ । २ । २५।। वाचो मत्वर्षे जिन् स्यात् । लाम्मी; मामा
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy