________________
[हैम-शब्दानुशासनस्य
३७६] एभ्यो
.
मत्वर्थे
लेलौ स्याताम,
क्षेपे गम्ये। कालालः, कालिलः, जटालः, जटिलः, घाटालः, घाटिलः। क्षेपे इति किम् ?
कालावान् ॥२३॥ कच अलाऽऽटौ । ७ । २ । २४ । मत्वर्थे स्याताम् । क्षेपे गम्ये।
वाचालः, वाचाटः ॥२४॥ ग्मिन् । ७ । २ । २५।। वाचो मत्वर्षे जिन् स्यात् ।
लाम्मी; मामा