SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७४ ] कंयः, शंयः, कंतुः, शंतु, कंतिः शंतिः, कंतः, शंतः, एभ्यो मत्वर्थे कंवः, शंवः, [ हैम-शब्दानुशासनस्य कंभः, शंभः ॥ १८ ॥ बल-वात-दन्त-ललाटादूलः । ७ । २ । १९ ॥ ऊलः स्यात् । बलूलः, वातूलः, दन्तूलः ललाटूलः, बलवान् ॥१९॥ प्राण्यङ्गादातो लः । ७ । २ । २० । प्राण्यङ्गार्थाद् आदन्तात् मत्वर्थे लः स्यात् । चूडाल:, चूडावान् । प्राण्यङ्गादिति किम् ? जङ्घावान् प्रासादः ॥२०॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy