SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] ३७ इल इकेनौ च स्युः । शालिला, शालिक, शाली, शालिमान्. तुन्दिलः, तुन्दिक, तुन्दी, तुन्दवान् उदरिलः, उदरिका, उदरी, उदरवान् ॥९॥ स्वाङ्गाद् विवृद्धात् ते ।७।२।१०। अस्मात् मत्वर्थे . . इलेकेनाः स्युः। कर्णिलः, कणिकः, कर्णी, कर्णवान् ॥१०॥ मृन्दादारकः । ७।३।११। मत्वर्थे स्यात् । वृन्दारकः, वृन्दवान् ॥११॥ गङ्गात् । ७।२।१२। मत्व
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy