________________
३७२]
आरकः स्यात् । शृङ्गारकः, शृङ्गवान् ॥१२॥ फल- बर्हात् चेनः । ७ । २ । १३ ।
आभ्यां
शृङ्गाच्च मत्वर्थे
इनः स्यात् । फलिनः, फलवान्, बर्हिणः, शृङ्गिणः ॥ १३॥
मलाद ईमसश्च । ७ । २ । १४ ।
मलात्
मत्वर्थे
ईमस इनश्च स्यात् ।
मलीमसः, मलिनः, मलवान ॥ १४॥ मरुत्-पर्वणस्तः । ७ । २ | १५ |
आभ्यां
[ हैम-शब्दानुशासनस्य
मत्वर्थे
तः स्यात् ।