SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७२] आरकः स्यात् । शृङ्गारकः, शृङ्गवान् ॥१२॥ फल- बर्हात् चेनः । ७ । २ । १३ । आभ्यां शृङ्गाच्च मत्वर्थे इनः स्यात् । फलिनः, फलवान्, बर्हिणः, शृङ्गिणः ॥ १३॥ मलाद ईमसश्च । ७ । २ । १४ । मलात् मत्वर्थे ईमस इनश्च स्यात् । मलीमसः, मलिनः, मलवान ॥ १४॥ मरुत्-पर्वणस्तः । ७ । २ | १५ | आभ्यां [ हैम-शब्दानुशासनस्य मत्वर्थे तः स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy