SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७] [हैम-शब्दानुशासनस्य इकेनौ स्याताम् , मतुश्च तद्योगे चास्याशीर्षः। अशीर्षिकः, अशीर्षी, अशीर्षवान् ॥७॥ अर्थाऽर्थाऽन्ताद् भावात् ।७।२।८। अर्थात् अर्थान्ताच्च भावाथादेव मत्वर्थे इकेनौ एव स्याताम् । अर्थिकः, अर्थी, प्रत्यर्थिकः, प्रत्यर्थी। मतुर्न स्यात् । भावादिति किम् ? धनार्थात मतुरेव, अर्थवान् ॥८॥ बीयर्थ तुन्दाऽऽदेरिलश्च । ७।२।९। आभ्यां मत्वयें
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy