________________
३७]
[हैम-शब्दानुशासनस्य
इकेनौ स्याताम् ,
मतुश्च
तद्योगे चास्याशीर्षः। अशीर्षिकः, अशीर्षी, अशीर्षवान् ॥७॥ अर्थाऽर्थाऽन्ताद् भावात् ।७।२।८। अर्थात् अर्थान्ताच्च भावाथादेव मत्वर्थे
इकेनौ एव स्याताम् । अर्थिकः, अर्थी, प्रत्यर्थिकः, प्रत्यर्थी। मतुर्न स्यात् । भावादिति किम् ? धनार्थात मतुरेव,
अर्थवान् ॥८॥ बीयर्थ तुन्दाऽऽदेरिलश्च । ७।२।९। आभ्यां
मत्वयें