________________
स्वोपक्ष-लघुवृत्तिः]
[३६३ तदन्तश्चेत् कमितरि। अभिक:
अभीकः ॥१८९॥ सोऽस्य मुख्यः । ७।१ । १९० । स इति स्यन्ताद अस्येति षष्ठयर्थे कः स्यात्, स्यन्तं चेत् मुख्यार्थम् ।
देवदत्तकः सङ्घः ॥१९॥ शङ्कलकः करमे । ७।१।१९१। कान्तो निपात्यः। शृङ्खलकः-करमः=
उष्ट्रशिक्षुः ॥१९१॥ उदुत्सोरुन्मनसि ।७।१ । १९२। आभ्यां
अस्येति