SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [हेम-शब्दावशालदस्य उन्मनस्यर्थे कः स्यात् । . उत्कः , उत्सुका ॥१९२॥ काल-हेतु-फला रोगे । ७॥ १॥ १९॥ कालविशेषार्थे भ्यो, हेत्वर्थे भ्यः, फलार्थेभ्यश्च स्यन्तेभ्यः अस्वैति रोमेऽये का स्यात् । द्वितीयको ज्वरः, पर्वतको रोगः, शीतको ज्वरः ॥१९३॥ प्रायोऽन्नमस्मिन् नाम्नि।७।१।१९४ । स्यन्तात् अस्मिन्निति
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy