SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [ . का रूपन्, नाम्नि । ब्राह्मणको नाम देवः ॥१८॥ उष्णात् । ७।१।१८५। उष्णात् डन्स्यन्तात् अचिरोद्धतेऽर्थे कः स्यात् , - नाम्नि। उष्णिका यवागूः ॥१८५॥ शीताच्च कारिणि । ७।१।१८६ । शीतोष्णाभ्यां अर्थात् अमन्ताभ्यां कारिण्यर्थे कः स्यात् , नाम्नि। शीतकोऽलसः, उष्णको दधः ॥१८६॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy