________________
[ . का रूपन्, नाम्नि ।
ब्राह्मणको नाम देवः ॥१८॥ उष्णात् । ७।१।१८५। उष्णात्
डन्स्यन्तात्
अचिरोद्धतेऽर्थे
कः स्यात् , - नाम्नि।
उष्णिका यवागूः ॥१८५॥ शीताच्च कारिणि । ७।१।१८६ । शीतोष्णाभ्यां अर्थात् अमन्ताभ्यां कारिण्यर्थे कः स्यात् ,
नाम्नि। शीतकोऽलसः, उष्णको दधः ॥१८६॥