________________
३६० ]
औदरिकः,
उदरकोऽभ्यः ॥ १८१ ॥
अंशं हारिणि । ७ । १ । १८२ |
अंशात्
अमन्तात् हारिण्यर्थे
कः स्यात् । अंशको दायादः ॥ १८सा तन्त्राद् अ-चिरोद्धृते । ७ । १ । १८३ ।
तन्त्रात्
पञ्चम्यन्ताद्
[ हैम-शब्दानुशासनस्य
अ- चिरोद्धृतेऽये कः स्यात् ।
तन्त्रकः पटः ॥१८३॥
ब्राह्मणात् नाम्नि | ७ | १ | १८४ १
अस्मात्
ङन्यन्तात् अचिरोदधृतेऽथे