________________
खोपा-लघुवृत्तिः)
[३५९ कामेऽर्थे .. कः स्यात् ।
धनकः, हिरण्यको
मैत्रस्य ॥१७९॥ स्वागेषु सक्ते । ७ । १ । १८० । स्वाङ्गार्थे भ्यो ड्यन्तेभ्यः सक्तेऽर्थे कः स्यात् । नखकः, केशनखकः
दन्तौष्ठकः ॥१८॥ उदरे विकण् आयूने । ७ । १ । १८१ । अस्माद् ड्यन्तात् सक्ते आधूनेऽर्थे इकण स्यात् ।