________________
३५८]
[हैम-शब्दानुशासनस्य पूरणप्रत्ययान्तात्
का स्वायें स्यात्, तद्योगे च पूरणार्यस्य लुग् वा । द्विकं,
द्वितीयकं वा-ग्रन्थग्रहणम् ॥१७७॥ सस्याद् गुणात् परिजाते । ७।१।१७८ । सस्याद् गुणात् टान्तात् परिजातेऽथे
कः स्यात् । सस्यका-शालि देशो वा। गुणादिति किम् ?
सस्येन परिजातं क्षेत्रम् ॥१७॥ धन-हिरण्ये कामे । ७।१ । १७९ । आभ्यां ङयन्ताभ्यां