SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५८] [हैम-शब्दानुशासनस्य पूरणप्रत्ययान्तात् का स्वायें स्यात्, तद्योगे च पूरणार्यस्य लुग् वा । द्विकं, द्वितीयकं वा-ग्रन्थग्रहणम् ॥१७७॥ सस्याद् गुणात् परिजाते । ७।१।१७८ । सस्याद् गुणात् टान्तात् परिजातेऽथे कः स्यात् । सस्यका-शालि देशो वा। गुणादिति किम् ? सस्येन परिजातं क्षेत्रम् ॥१७॥ धन-हिरण्ये कामे । ७।१ । १७९ । आभ्यां ङयन्ताभ्यां
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy