________________
योपण -लघुवृत्तिः ] वित्तेऽथे
एतौ स्याताम् 1 विद्याचचुः,
पूरणप्रत्ययान्तात्
टान्ताद्
पूरणाद् ग्रन्थस्य ग्राहके को
केशचणः ॥ १७५॥
ग्रन्थस्य ग्राहकेऽथे
कः स्यात्,
तद्योगे च पूरणार्थस्य
लुकू ।
चाऽस्य
। ७ । १ । १७६ ।
द्विकः शिष्यः ॥ १७६ ॥
[ ३५७
ग्रहणाद वा । ७ । १ । १७७ । गृह्णतेनेति ग्रहणस्, रूपादिग्रन्थस्य ग्रहणार्थात्