________________
स्वोपज्ञ - लघुवृत्तिः ]
एभ्यः
यथासङ्ख्यम् एषु अर्थेषु कटः स्यात् ।
सङ्कटः,
प्रकटः, निकटः ॥ १२५ ॥
अवात् कुटारश्चावनते । ७ । १ । १२६ ।
अवाद् अवनतेऽर्थे
कुटारः कटश्व
स्यात् ।
अवक्कुटारः, अवकटः ॥ १२६ ॥
नासानति तदतोः टीट-नाट-भ्रटम्
अवात् नासानतौ
तद्वति चार्थे
एते स्युः ।
अवटीटम्,
[ ३३३
। ७ । १ । १२७ ।