SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] एभ्यः यथासङ्ख्यम् एषु अर्थेषु कटः स्यात् । सङ्कटः, प्रकटः, निकटः ॥ १२५ ॥ अवात् कुटारश्चावनते । ७ । १ । १२६ । अवाद् अवनतेऽर्थे कुटारः कटश्व स्यात् । अवक्कुटारः, अवकटः ॥ १२६ ॥ नासानति तदतोः टीट-नाट-भ्रटम् अवात् नासानतौ तद्वति चार्थे एते स्युः । अवटीटम्, [ ३३३ । ७ । १ । १२७ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy