________________
३३]
[हम-शब्दानुशासनस्य अवनाटम् , अवभ्रटं
नासानमनम् ,
___ तद्वद् वा नासादि ॥१२७॥ नेरिन-पिट-काः चिक-चिचिकश्चाऽस्य
।७।१।१२८॥
नासानतौ तद्वति च अर्थे एते स्युः, तयोगे च ने यथासव्यं मिह-चिकिता।
चिकिनम्, .
चिपिटम् ,
‘चिवर्क नासानमनं
नासादि च ॥१२॥ बिड-बिरीसौ नीरन्ध्रे च । ७।१।१२९ ।