SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३२] [हैम-शब्दानुशासनस्य कर्कलोहितात् टीकण् च । ७।१।१२२। आभ्यां तस्य तुल्ये टीकण इकण् च स्यात् । कार्कीकः, कार्किक, ___ लौहितीकः, लौहितिकः ॥१२२॥ वेविस्तृत शाल-शङ्कटौ। ७। १ । १२३ । विस्तृतेऽथे शाल-शङ्कटौ स्याताम् । विशालः, विशङ्कटः ॥१२३ कटः।७।१ । १२४।। विस्तृतेऽर्थे कटः स्यात् । विकटः ॥१२४॥ सं-प्रोत्-नेः संकीर्ण-प्रकाशाऽधिक-समीपे ।७।१।१२५॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy