________________
३३२]
[हैम-शब्दानुशासनस्य कर्कलोहितात् टीकण् च । ७।१।१२२। आभ्यां तस्य तुल्ये टीकण इकण् च स्यात् ।
कार्कीकः, कार्किक,
___ लौहितीकः, लौहितिकः ॥१२२॥ वेविस्तृत शाल-शङ्कटौ। ७। १ । १२३ । विस्तृतेऽथे शाल-शङ्कटौ स्याताम् । विशालः,
विशङ्कटः ॥१२३ कटः।७।१ । १२४।।
विस्तृतेऽर्थे कटः स्यात् ।
विकटः ॥१२४॥ सं-प्रोत्-नेः संकीर्ण-प्रकाशाऽधिक-समीपे
।७।१।१२५॥