SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२८] [हैम-शब्दानुशासनस्य अर्थे को न स्यात् । चश्चा ना, अईन्, ध्वजे सिंहः, चिो भीमः ॥१०९॥ अ-पण्ये जीवने । ७।१।११०। . जीव्यते येन तस्मिन् पण्यवजें को न स्यात् । शिवः। अपण्य इति किम् ? इस्तिकान् विक्रीणीते ॥११॥ देव-पथाऽऽदिभ्यः । ७। १ । १११ । एभ्यः तुल्ये ... संज्ञा-प्रतिकृत्योः को न स्यात् । देवपथः, इंसपयः ॥११॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy