________________
३२८]
[हैम-शब्दानुशासनस्य अर्थे
को न स्यात् । चश्चा ना, अईन्, ध्वजे सिंहः,
चिो भीमः ॥१०९॥ अ-पण्ये जीवने । ७।१।११०। . जीव्यते येन तस्मिन् पण्यवजें को न स्यात् । शिवः। अपण्य इति किम् ?
इस्तिकान् विक्रीणीते ॥११॥ देव-पथाऽऽदिभ्यः । ७। १ । १११ । एभ्यः
तुल्ये
... संज्ञा-प्रतिकृत्योः
को न स्यात् ।
देवपथः,
इंसपयः ॥११॥