SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ स्वापा-लघुवृत्तिः] ईनो वा स्यात् , न चेद स दिशि स्त्रियाम् । प्राचीनम् , प्राक् । प्राचीना शाखा, प्राची। अदिस्त्रियामिति किम् ? प्राची दिक् ॥१०७॥ तस्य तुल्ये कःसंज्ञा-प्रतिकृत्योः१०८ तस्येति षष्ठयन्तात् तुल्येऽर्थे कः स्यात् संज्ञायां प्रतिकृतौ च विषये । अश्वकः, अश्वकं रूपम् ॥१०८॥ न नृ-पूजाऽर्थ-ध्वज-चित्रो । ७।१।१०९। पूजार्थे, नरि, चित्रकम्मणिका .
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy