________________
स्वापा-लघुवृत्तिः]
ईनो वा स्यात् , न चेद
स दिशि स्त्रियाम् । प्राचीनम् , प्राक् । प्राचीना शाखा, प्राची। अदिस्त्रियामिति किम् ?
प्राची दिक् ॥१०७॥ तस्य तुल्ये कःसंज्ञा-प्रतिकृत्योः१०८ तस्येति षष्ठयन्तात् तुल्येऽर्थे कः स्यात् संज्ञायां प्रतिकृतौ च विषये । अश्वकः,
अश्वकं रूपम् ॥१०८॥ न नृ-पूजाऽर्थ-ध्वज-चित्रो । ७।१।१०९।
पूजार्थे,
नरि,
चित्रकम्मणिका .