________________
____
[३२९
स्वोपक्ष-लघुवृत्तिः] बस्तेरेयञ् । ७। १ । ११२ । बस्ते तस्य तुल्येऽथे एयञ् स्यात् ।
बास्तेयी प्रणालिका ॥११२॥ . शिलाया एयच्च । ७।१ । १.१३ । अस्मात् __ तस्य तुल्येऽथे
एयच एयञ् च स्यात् ।
शिलेयम् , शैलेयं दधि ॥११३॥ शाखाऽऽदेर्यः। ७।१ । ११४ । एभ्यः तस्य तुल्ये यः स्यात् ।
शाख्यः, मुख्यः ॥११४॥ दोर्मव्ये । ७।१ । ११५।
तस्य तुल्ये भव्येऽर्थे