________________
स्वोपक्ष-लघुवृत्तिः]
[३१५ क्षेोऽर्थे इनञ् स्यात् । मौद्गीनम,
कौद्रवीणम् ॥७९॥ व्रीहि-शालेरेयण् । ७। १ । ८० । आभ्यां तस्य क्षेत्र एयण स्यात् । हेयम् ,
शालेयम् ॥८॥ यव-यवक-पष्टिकाद् यः । ७।१। ८१। एभ्यः तस्य क्षेत्रो यः स्यात् । यव्यम् , यवक्यम् ,
पष्टिक्यम् ॥८॥ वाऽणु-माषात् । ७।१ । ८२ । आभ्यां
तस्य
क्षेगे यो वा स्यात् ।