________________
३१४]
[हैम-शब्दानुशासनस्यः ईयः स्यात् । मैत्रावरुणीयम्
त्व-तलौ अपि ॥७६॥ ब्रह्मणस्त्वः । ७ । १ । ७७ ।
अस्माद्
ऋत्विगर्थात् तस्य भावे कर्मणि त्वः स्यात् ।
ब्रह्मत्वम् ॥ ७७ ॥ शाकट-शाकिनी क्षेत्रो । ७ । १ । ७८ । षष्ठयन्तात्
क्षेोऽथे एतौ स्याताम् । इक्षुशाकटम् ,
शाकशाकिनम् ॥७॥ धान्येभ्य ईनञ् । ७ । १ । ७९ । धान्यार्थेभ्यः षष्ठयन्तेभ्यः