________________
स्वोपज्ञ - लघुवृत्तिः ]
[ ३१३
गोत्र-चरणात् "लाधाऽत्याकार प्राप्त्यवगमे
। ७ । १ । ७५ ।
गोत्रार्थ - चरणार्थाभ्यां तस्य भावे कर्मणि च
लित् अकञ् स्यात् , श्लाघाssदिविषये ।
गार्गिकया
इलाघते अत्याकुरुते वा, गार्गिकांप्राप्तोऽवगतो वा,
एव ं
काठिकया इत्यादि । श्लाघाssदिषु इति किम् ? गार्गम्, काठम् ॥७५॥
होत्राभ्य ईयः । ७ । १ । ७६ ।
होत्रा ऋत्विग्विशेषः । तदर्थात् तस्य भावे कर्म्मणि च