________________
4..
३१२]
[हैम-शब्दानुशासनस्य सुप्रख्यत्वम् ,
"सौंप्रख्यम् ॥७२॥ चोराऽऽदेः १७।१।७३ । एभ्यः तस्य भावे कर्मणि च अकञ् स्यात् ।
चौरिका,
चोरत्वम्,
एवं
धौत्तिका ॥७३॥ द्वन्द्वात् लित् । ७। १। ७४ !
द्वन्द्वात् ।
तस्य भावे कर्मणि च लिद् अकञ् स्यात् । वैत्रिका, विनृत्वम् , विता ॥७॥