________________
३१६]
अणव्यम् ; आणवीनम् ।
तस्य
माध्यम्, माषीणम् ॥ ८२ ॥ वोमा भङ्गा - तिलात् । ७ । १ । ८३ ।
एभ्यः
[ हैम-शब्दानुशासनस्य
क्षेत्रेऽर्थे यो वा स्यात् ।
उम्यम्,
औमीनम् ।
"
भङ्ग्यम् ,
भाङ्गीनम् ।
तिल्यम्, तैलीनम् ॥८३॥
अलाब्वाश्च कटो रजसि । ७ । १ । ८४ ।
अस्माद् उमissदेश्व
तस्य
रजस्यर्थे कः स्यात् ।