________________
हैम-शब्दानुशासनस्य]
[३०१ तत्रैषोदाहरिष्येते । गडुलादि वर्जन किम् ? गाडुल्यम्,
कामण्डलवम् ॥५६॥ नञ्तत्पुरुषादबुधाऽऽदेः। ७।१। ५७ प्राक्त्वात् नपूर्वात् तत्पुरुषाद् बुधाऽऽद्यन्तवर्जात् त्व-तलौ
एव स्याताम् ,
__ इत्यधिकृतं ज्ञेयम् । अ-शुक्लत्वम् , अ-शुक्लता, अ-पतित्वम् अ-पतिता। अ-बुधादेरिति किम् ? आबुध्यम् .
आचतुर्यम् ॥५७॥ थ्वादेरिमन् वा । ७।१ । ५८ ॥