SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०० ] इवार्थे वत् स्यात् । चैत्रवत् मैत्रस्य भूः ॥ ५४॥ भावे त्व-तल् | ७ | १ | ५५ | षष्ठ्यन्ताद् भावे [ स्वोपज्ञ - लघुवृत्तिः एतौ स्याताम् । शब्दस्य प्रवृत्तिहेतुः गुणो भावः । गोत्वम् गोता, शुक्लत्वम्, शुक्लता ॥५५॥ प्राक् त्वादगडुलादेः | ७ | १ | ५६ । 'ब्रह्मणस्त्वः' (७-१-७७) इत्यतः अर्वाक् त्व-तलौ अधिकृतौ ज्ञेयौ, न तु गडुलादे:
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy