________________
३०० ] इवार्थे
वत् स्यात् । चैत्रवत् मैत्रस्य भूः ॥ ५४॥
भावे त्व-तल् | ७ | १ | ५५ |
षष्ठ्यन्ताद् भावे
[ स्वोपज्ञ - लघुवृत्तिः
एतौ स्याताम् । शब्दस्य प्रवृत्तिहेतुः गुणो
भावः ।
गोत्वम् गोता, शुक्लत्वम्,
शुक्लता ॥५५॥
प्राक् त्वादगडुलादेः | ७ | १ | ५६ ।
'ब्रह्मणस्त्वः' (७-१-७७) इत्यतः
अर्वाक् त्व-तलौ
अधिकृतौ ज्ञेयौ, न तु गडुलादे: